Declension table of ?śvāsaśeṣā

Deva

FeminineSingularDualPlural
Nominativeśvāsaśeṣā śvāsaśeṣe śvāsaśeṣāḥ
Vocativeśvāsaśeṣe śvāsaśeṣe śvāsaśeṣāḥ
Accusativeśvāsaśeṣām śvāsaśeṣe śvāsaśeṣāḥ
Instrumentalśvāsaśeṣayā śvāsaśeṣābhyām śvāsaśeṣābhiḥ
Dativeśvāsaśeṣāyai śvāsaśeṣābhyām śvāsaśeṣābhyaḥ
Ablativeśvāsaśeṣāyāḥ śvāsaśeṣābhyām śvāsaśeṣābhyaḥ
Genitiveśvāsaśeṣāyāḥ śvāsaśeṣayoḥ śvāsaśeṣāṇām
Locativeśvāsaśeṣāyām śvāsaśeṣayoḥ śvāsaśeṣāsu

Adverb -śvāsaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria