Declension table of ?śvāsaśeṣa

Deva

NeuterSingularDualPlural
Nominativeśvāsaśeṣam śvāsaśeṣe śvāsaśeṣāṇi
Vocativeśvāsaśeṣa śvāsaśeṣe śvāsaśeṣāṇi
Accusativeśvāsaśeṣam śvāsaśeṣe śvāsaśeṣāṇi
Instrumentalśvāsaśeṣeṇa śvāsaśeṣābhyām śvāsaśeṣaiḥ
Dativeśvāsaśeṣāya śvāsaśeṣābhyām śvāsaśeṣebhyaḥ
Ablativeśvāsaśeṣāt śvāsaśeṣābhyām śvāsaśeṣebhyaḥ
Genitiveśvāsaśeṣasya śvāsaśeṣayoḥ śvāsaśeṣāṇām
Locativeśvāsaśeṣe śvāsaśeṣayoḥ śvāsaśeṣeṣu

Compound śvāsaśeṣa -

Adverb -śvāsaśeṣam -śvāsaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria