Declension table of ?śvāsakāsinī

Deva

FeminineSingularDualPlural
Nominativeśvāsakāsinī śvāsakāsinyau śvāsakāsinyaḥ
Vocativeśvāsakāsini śvāsakāsinyau śvāsakāsinyaḥ
Accusativeśvāsakāsinīm śvāsakāsinyau śvāsakāsinīḥ
Instrumentalśvāsakāsinyā śvāsakāsinībhyām śvāsakāsinībhiḥ
Dativeśvāsakāsinyai śvāsakāsinībhyām śvāsakāsinībhyaḥ
Ablativeśvāsakāsinyāḥ śvāsakāsinībhyām śvāsakāsinībhyaḥ
Genitiveśvāsakāsinyāḥ śvāsakāsinyoḥ śvāsakāsinīnām
Locativeśvāsakāsinyām śvāsakāsinyoḥ śvāsakāsinīṣu

Compound śvāsakāsini - śvāsakāsinī -

Adverb -śvāsakāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria