Declension table of ?śvāphalki

Deva

MasculineSingularDualPlural
Nominativeśvāphalkiḥ śvāphalkī śvāphalkayaḥ
Vocativeśvāphalke śvāphalkī śvāphalkayaḥ
Accusativeśvāphalkim śvāphalkī śvāphalkīn
Instrumentalśvāphalkinā śvāphalkibhyām śvāphalkibhiḥ
Dativeśvāphalkaye śvāphalkibhyām śvāphalkibhyaḥ
Ablativeśvāphalkeḥ śvāphalkibhyām śvāphalkibhyaḥ
Genitiveśvāphalkeḥ śvāphalkyoḥ śvāphalkīnām
Locativeśvāphalkau śvāphalkyoḥ śvāphalkiṣu

Compound śvāphalki -

Adverb -śvāphalki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria