Declension table of ?śvānta

Deva

NeuterSingularDualPlural
Nominativeśvāntam śvānte śvāntāni
Vocativeśvānta śvānte śvāntāni
Accusativeśvāntam śvānte śvāntāni
Instrumentalśvāntena śvāntābhyām śvāntaiḥ
Dativeśvāntāya śvāntābhyām śvāntebhyaḥ
Ablativeśvāntāt śvāntābhyām śvāntebhyaḥ
Genitiveśvāntasya śvāntayoḥ śvāntānām
Locativeśvānte śvāntayoḥ śvānteṣu

Compound śvānta -

Adverb -śvāntam -śvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria