Declension table of ?śvānocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśvānocchiṣṭam śvānocchiṣṭe śvānocchiṣṭāni
Vocativeśvānocchiṣṭa śvānocchiṣṭe śvānocchiṣṭāni
Accusativeśvānocchiṣṭam śvānocchiṣṭe śvānocchiṣṭāni
Instrumentalśvānocchiṣṭena śvānocchiṣṭābhyām śvānocchiṣṭaiḥ
Dativeśvānocchiṣṭāya śvānocchiṣṭābhyām śvānocchiṣṭebhyaḥ
Ablativeśvānocchiṣṭāt śvānocchiṣṭābhyām śvānocchiṣṭebhyaḥ
Genitiveśvānocchiṣṭasya śvānocchiṣṭayoḥ śvānocchiṣṭānām
Locativeśvānocchiṣṭe śvānocchiṣṭayoḥ śvānocchiṣṭeṣu

Compound śvānocchiṣṭa -

Adverb -śvānocchiṣṭam -śvānocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria