Declension table of ?śvānacillikā

Deva

FeminineSingularDualPlural
Nominativeśvānacillikā śvānacillike śvānacillikāḥ
Vocativeśvānacillike śvānacillike śvānacillikāḥ
Accusativeśvānacillikām śvānacillike śvānacillikāḥ
Instrumentalśvānacillikayā śvānacillikābhyām śvānacillikābhiḥ
Dativeśvānacillikāyai śvānacillikābhyām śvānacillikābhyaḥ
Ablativeśvānacillikāyāḥ śvānacillikābhyām śvānacillikābhyaḥ
Genitiveśvānacillikāyāḥ śvānacillikayoḥ śvānacillikānām
Locativeśvānacillikāyām śvānacillikayoḥ śvānacillikāsu

Adverb -śvānacillikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria