Declension table of ?śvādanta

Deva

NeuterSingularDualPlural
Nominativeśvādantam śvādante śvādantāni
Vocativeśvādanta śvādante śvādantāni
Accusativeśvādantam śvādante śvādantāni
Instrumentalśvādantena śvādantābhyām śvādantaiḥ
Dativeśvādantāya śvādantābhyām śvādantebhyaḥ
Ablativeśvādantāt śvādantābhyām śvādantebhyaḥ
Genitiveśvādantasya śvādantayoḥ śvādantānām
Locativeśvādante śvādantayoḥ śvādanteṣu

Compound śvādanta -

Adverb -śvādantam -śvādantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria