Declension table of ?śvādaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativeśvādaṃṣṭram śvādaṃṣṭre śvādaṃṣṭrāṇi
Vocativeśvādaṃṣṭra śvādaṃṣṭre śvādaṃṣṭrāṇi
Accusativeśvādaṃṣṭram śvādaṃṣṭre śvādaṃṣṭrāṇi
Instrumentalśvādaṃṣṭreṇa śvādaṃṣṭrābhyām śvādaṃṣṭraiḥ
Dativeśvādaṃṣṭrāya śvādaṃṣṭrābhyām śvādaṃṣṭrebhyaḥ
Ablativeśvādaṃṣṭrāt śvādaṃṣṭrābhyām śvādaṃṣṭrebhyaḥ
Genitiveśvādaṃṣṭrasya śvādaṃṣṭrayoḥ śvādaṃṣṭrāṇām
Locativeśvādaṃṣṭre śvādaṃṣṭrayoḥ śvādaṃṣṭreṣu

Compound śvādaṃṣṭra -

Adverb -śvādaṃṣṭram -śvādaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria