Declension table of ?śvāda

Deva

MasculineSingularDualPlural
Nominativeśvādaḥ śvādau śvādāḥ
Vocativeśvāda śvādau śvādāḥ
Accusativeśvādam śvādau śvādān
Instrumentalśvādena śvādābhyām śvādaiḥ śvādebhiḥ
Dativeśvādāya śvādābhyām śvādebhyaḥ
Ablativeśvādāt śvādābhyām śvādebhyaḥ
Genitiveśvādasya śvādayoḥ śvādānām
Locativeśvāde śvādayoḥ śvādeṣu

Compound śvāda -

Adverb -śvādam -śvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria