Declension table of ?śvaḥkāla

Deva

MasculineSingularDualPlural
Nominativeśvaḥkālaḥ śvaḥkālau śvaḥkālāḥ
Vocativeśvaḥkāla śvaḥkālau śvaḥkālāḥ
Accusativeśvaḥkālam śvaḥkālau śvaḥkālān
Instrumentalśvaḥkālena śvaḥkālābhyām śvaḥkālaiḥ śvaḥkālebhiḥ
Dativeśvaḥkālāya śvaḥkālābhyām śvaḥkālebhyaḥ
Ablativeśvaḥkālāt śvaḥkālābhyām śvaḥkālebhyaḥ
Genitiveśvaḥkālasya śvaḥkālayoḥ śvaḥkālānām
Locativeśvaḥkāle śvaḥkālayoḥ śvaḥkāleṣu

Compound śvaḥkāla -

Adverb -śvaḥkālam -śvaḥkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria