Declension table of ?śuśulūka

Deva

MasculineSingularDualPlural
Nominativeśuśulūkaḥ śuśulūkau śuśulūkāḥ
Vocativeśuśulūka śuśulūkau śuśulūkāḥ
Accusativeśuśulūkam śuśulūkau śuśulūkān
Instrumentalśuśulūkena śuśulūkābhyām śuśulūkaiḥ śuśulūkebhiḥ
Dativeśuśulūkāya śuśulūkābhyām śuśulūkebhyaḥ
Ablativeśuśulūkāt śuśulūkābhyām śuśulūkebhyaḥ
Genitiveśuśulūkasya śuśulūkayoḥ śuśulūkānām
Locativeśuśulūke śuśulūkayoḥ śuśulūkeṣu

Compound śuśulūka -

Adverb -śuśulūkam -śuśulūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria