Declension table of ?śuśukvana

Deva

NeuterSingularDualPlural
Nominativeśuśukvanam śuśukvane śuśukvanāni
Vocativeśuśukvana śuśukvane śuśukvanāni
Accusativeśuśukvanam śuśukvane śuśukvanāni
Instrumentalśuśukvanena śuśukvanābhyām śuśukvanaiḥ
Dativeśuśukvanāya śuśukvanābhyām śuśukvanebhyaḥ
Ablativeśuśukvanāt śuśukvanābhyām śuśukvanebhyaḥ
Genitiveśuśukvanasya śuśukvanayoḥ śuśukvanānām
Locativeśuśukvane śuśukvanayoḥ śuśukvaneṣu

Compound śuśukvana -

Adverb -śuśukvanam -śuśukvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria