Declension table of ?śuśrūṣaka

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣakam śuśrūṣake śuśrūṣakāṇi
Vocativeśuśrūṣaka śuśrūṣake śuśrūṣakāṇi
Accusativeśuśrūṣakam śuśrūṣake śuśrūṣakāṇi
Instrumentalśuśrūṣakeṇa śuśrūṣakābhyām śuśrūṣakaiḥ
Dativeśuśrūṣakāya śuśrūṣakābhyām śuśrūṣakebhyaḥ
Ablativeśuśrūṣakāt śuśrūṣakābhyām śuśrūṣakebhyaḥ
Genitiveśuśrūṣakasya śuśrūṣakayoḥ śuśrūṣakāṇām
Locativeśuśrūṣake śuśrūṣakayoḥ śuśrūṣakeṣu

Compound śuśrūṣaka -

Adverb -śuśrūṣakam -śuśrūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria