Declension table of ?śuśrūṣāparā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣāparā śuśrūṣāpare śuśrūṣāparāḥ
Vocativeśuśrūṣāpare śuśrūṣāpare śuśrūṣāparāḥ
Accusativeśuśrūṣāparām śuśrūṣāpare śuśrūṣāparāḥ
Instrumentalśuśrūṣāparayā śuśrūṣāparābhyām śuśrūṣāparābhiḥ
Dativeśuśrūṣāparāyai śuśrūṣāparābhyām śuśrūṣāparābhyaḥ
Ablativeśuśrūṣāparāyāḥ śuśrūṣāparābhyām śuśrūṣāparābhyaḥ
Genitiveśuśrūṣāparāyāḥ śuśrūṣāparayoḥ śuśrūṣāparāṇām
Locativeśuśrūṣāparāyām śuśrūṣāparayoḥ śuśrūṣāparāsu

Adverb -śuśrūṣāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria