Declension table of ?śūrpapuṭa

Deva

NeuterSingularDualPlural
Nominativeśūrpapuṭam śūrpapuṭe śūrpapuṭāni
Vocativeśūrpapuṭa śūrpapuṭe śūrpapuṭāni
Accusativeśūrpapuṭam śūrpapuṭe śūrpapuṭāni
Instrumentalśūrpapuṭena śūrpapuṭābhyām śūrpapuṭaiḥ
Dativeśūrpapuṭāya śūrpapuṭābhyām śūrpapuṭebhyaḥ
Ablativeśūrpapuṭāt śūrpapuṭābhyām śūrpapuṭebhyaḥ
Genitiveśūrpapuṭasya śūrpapuṭayoḥ śūrpapuṭānām
Locativeśūrpapuṭe śūrpapuṭayoḥ śūrpapuṭeṣu

Compound śūrpapuṭa -

Adverb -śūrpapuṭam -śūrpapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria