Declension table of ?śūrpakarṇa

Deva

MasculineSingularDualPlural
Nominativeśūrpakarṇaḥ śūrpakarṇau śūrpakarṇāḥ
Vocativeśūrpakarṇa śūrpakarṇau śūrpakarṇāḥ
Accusativeśūrpakarṇam śūrpakarṇau śūrpakarṇān
Instrumentalśūrpakarṇena śūrpakarṇābhyām śūrpakarṇaiḥ śūrpakarṇebhiḥ
Dativeśūrpakarṇāya śūrpakarṇābhyām śūrpakarṇebhyaḥ
Ablativeśūrpakarṇāt śūrpakarṇābhyām śūrpakarṇebhyaḥ
Genitiveśūrpakarṇasya śūrpakarṇayoḥ śūrpakarṇānām
Locativeśūrpakarṇe śūrpakarṇayoḥ śūrpakarṇeṣu

Compound śūrpakarṇa -

Adverb -śūrpakarṇam -śūrpakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria