Declension table of ?śūratama

Deva

MasculineSingularDualPlural
Nominativeśūratamaḥ śūratamau śūratamāḥ
Vocativeśūratama śūratamau śūratamāḥ
Accusativeśūratamam śūratamau śūratamān
Instrumentalśūratamena śūratamābhyām śūratamaiḥ śūratamebhiḥ
Dativeśūratamāya śūratamābhyām śūratamebhyaḥ
Ablativeśūratamāt śūratamābhyām śūratamebhyaḥ
Genitiveśūratamasya śūratamayoḥ śūratamānām
Locativeśūratame śūratamayoḥ śūratameṣu

Compound śūratama -

Adverb -śūratamam -śūratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria