Declension table of ?śūrasiṃha

Deva

MasculineSingularDualPlural
Nominativeśūrasiṃhaḥ śūrasiṃhau śūrasiṃhāḥ
Vocativeśūrasiṃha śūrasiṃhau śūrasiṃhāḥ
Accusativeśūrasiṃham śūrasiṃhau śūrasiṃhān
Instrumentalśūrasiṃhena śūrasiṃhābhyām śūrasiṃhaiḥ śūrasiṃhebhiḥ
Dativeśūrasiṃhāya śūrasiṃhābhyām śūrasiṃhebhyaḥ
Ablativeśūrasiṃhāt śūrasiṃhābhyām śūrasiṃhebhyaḥ
Genitiveśūrasiṃhasya śūrasiṃhayoḥ śūrasiṃhānām
Locativeśūrasiṃhe śūrasiṃhayoḥ śūrasiṃheṣu

Compound śūrasiṃha -

Adverb -śūrasiṃham -śūrasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria