Declension table of ?śūrapura

Deva

NeuterSingularDualPlural
Nominativeśūrapuram śūrapure śūrapurāṇi
Vocativeśūrapura śūrapure śūrapurāṇi
Accusativeśūrapuram śūrapure śūrapurāṇi
Instrumentalśūrapureṇa śūrapurābhyām śūrapuraiḥ
Dativeśūrapurāya śūrapurābhyām śūrapurebhyaḥ
Ablativeśūrapurāt śūrapurābhyām śūrapurebhyaḥ
Genitiveśūrapurasya śūrapurayoḥ śūrapurāṇām
Locativeśūrapure śūrapurayoḥ śūrapureṣu

Compound śūrapura -

Adverb -śūrapuram -śūrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria