Declension table of ?śūramūrdhamaya

Deva

MasculineSingularDualPlural
Nominativeśūramūrdhamayaḥ śūramūrdhamayau śūramūrdhamayāḥ
Vocativeśūramūrdhamaya śūramūrdhamayau śūramūrdhamayāḥ
Accusativeśūramūrdhamayam śūramūrdhamayau śūramūrdhamayān
Instrumentalśūramūrdhamayena śūramūrdhamayābhyām śūramūrdhamayaiḥ śūramūrdhamayebhiḥ
Dativeśūramūrdhamayāya śūramūrdhamayābhyām śūramūrdhamayebhyaḥ
Ablativeśūramūrdhamayāt śūramūrdhamayābhyām śūramūrdhamayebhyaḥ
Genitiveśūramūrdhamayasya śūramūrdhamayayoḥ śūramūrdhamayānām
Locativeśūramūrdhamaye śūramūrdhamayayoḥ śūramūrdhamayeṣu

Compound śūramūrdhamaya -

Adverb -śūramūrdhamayam -śūramūrdhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria