Declension table of ?śūrabhūmi

Deva

FeminineSingularDualPlural
Nominativeśūrabhūmiḥ śūrabhūmī śūrabhūmayaḥ
Vocativeśūrabhūme śūrabhūmī śūrabhūmayaḥ
Accusativeśūrabhūmim śūrabhūmī śūrabhūmīḥ
Instrumentalśūrabhūmyā śūrabhūmibhyām śūrabhūmibhiḥ
Dativeśūrabhūmyai śūrabhūmaye śūrabhūmibhyām śūrabhūmibhyaḥ
Ablativeśūrabhūmyāḥ śūrabhūmeḥ śūrabhūmibhyām śūrabhūmibhyaḥ
Genitiveśūrabhūmyāḥ śūrabhūmeḥ śūrabhūmyoḥ śūrabhūmīṇām
Locativeśūrabhūmyām śūrabhūmau śūrabhūmyoḥ śūrabhūmiṣu

Compound śūrabhūmi -

Adverb -śūrabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria