Declension table of ?śūrabhogeśvara

Deva

MasculineSingularDualPlural
Nominativeśūrabhogeśvaraḥ śūrabhogeśvarau śūrabhogeśvarāḥ
Vocativeśūrabhogeśvara śūrabhogeśvarau śūrabhogeśvarāḥ
Accusativeśūrabhogeśvaram śūrabhogeśvarau śūrabhogeśvarān
Instrumentalśūrabhogeśvareṇa śūrabhogeśvarābhyām śūrabhogeśvaraiḥ śūrabhogeśvarebhiḥ
Dativeśūrabhogeśvarāya śūrabhogeśvarābhyām śūrabhogeśvarebhyaḥ
Ablativeśūrabhogeśvarāt śūrabhogeśvarābhyām śūrabhogeśvarebhyaḥ
Genitiveśūrabhogeśvarasya śūrabhogeśvarayoḥ śūrabhogeśvarāṇām
Locativeśūrabhogeśvare śūrabhogeśvarayoḥ śūrabhogeśvareṣu

Compound śūrabhogeśvara -

Adverb -śūrabhogeśvaram -śūrabhogeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria