Declension table of ?śūrṇa

Deva

MasculineSingularDualPlural
Nominativeśūrṇaḥ śūrṇau śūrṇāḥ
Vocativeśūrṇa śūrṇau śūrṇāḥ
Accusativeśūrṇam śūrṇau śūrṇān
Instrumentalśūrṇena śūrṇābhyām śūrṇaiḥ śūrṇebhiḥ
Dativeśūrṇāya śūrṇābhyām śūrṇebhyaḥ
Ablativeśūrṇāt śūrṇābhyām śūrṇebhyaḥ
Genitiveśūrṇasya śūrṇayoḥ śūrṇānām
Locativeśūrṇe śūrṇayoḥ śūrṇeṣu

Compound śūrṇa -

Adverb -śūrṇam -śūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria