Declension table of ?śūnyaśālā

Deva

FeminineSingularDualPlural
Nominativeśūnyaśālā śūnyaśāle śūnyaśālāḥ
Vocativeśūnyaśāle śūnyaśāle śūnyaśālāḥ
Accusativeśūnyaśālām śūnyaśāle śūnyaśālāḥ
Instrumentalśūnyaśālayā śūnyaśālābhyām śūnyaśālābhiḥ
Dativeśūnyaśālāyai śūnyaśālābhyām śūnyaśālābhyaḥ
Ablativeśūnyaśālāyāḥ śūnyaśālābhyām śūnyaśālābhyaḥ
Genitiveśūnyaśālāyāḥ śūnyaśālayoḥ śūnyaśālānām
Locativeśūnyaśālāyām śūnyaśālayoḥ śūnyaśālāsu

Adverb -śūnyaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria