Declension table of ?śūnyavyāpārā

Deva

FeminineSingularDualPlural
Nominativeśūnyavyāpārā śūnyavyāpāre śūnyavyāpārāḥ
Vocativeśūnyavyāpāre śūnyavyāpāre śūnyavyāpārāḥ
Accusativeśūnyavyāpārām śūnyavyāpāre śūnyavyāpārāḥ
Instrumentalśūnyavyāpārayā śūnyavyāpārābhyām śūnyavyāpārābhiḥ
Dativeśūnyavyāpārāyai śūnyavyāpārābhyām śūnyavyāpārābhyaḥ
Ablativeśūnyavyāpārāyāḥ śūnyavyāpārābhyām śūnyavyāpārābhyaḥ
Genitiveśūnyavyāpārāyāḥ śūnyavyāpārayoḥ śūnyavyāpārāṇām
Locativeśūnyavyāpārāyām śūnyavyāpārayoḥ śūnyavyāpārāsu

Adverb -śūnyavyāpāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria