Declension table of ?śūnyaka

Deva

NeuterSingularDualPlural
Nominativeśūnyakam śūnyake śūnyakāni
Vocativeśūnyaka śūnyake śūnyakāni
Accusativeśūnyakam śūnyake śūnyakāni
Instrumentalśūnyakena śūnyakābhyām śūnyakaiḥ
Dativeśūnyakāya śūnyakābhyām śūnyakebhyaḥ
Ablativeśūnyakāt śūnyakābhyām śūnyakebhyaḥ
Genitiveśūnyakasya śūnyakayoḥ śūnyakānām
Locativeśūnyake śūnyakayoḥ śūnyakeṣu

Compound śūnyaka -

Adverb -śūnyakam -śūnyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria