Declension table of ?śūnyahasta

Deva

NeuterSingularDualPlural
Nominativeśūnyahastam śūnyahaste śūnyahastāni
Vocativeśūnyahasta śūnyahaste śūnyahastāni
Accusativeśūnyahastam śūnyahaste śūnyahastāni
Instrumentalśūnyahastena śūnyahastābhyām śūnyahastaiḥ
Dativeśūnyahastāya śūnyahastābhyām śūnyahastebhyaḥ
Ablativeśūnyahastāt śūnyahastābhyām śūnyahastebhyaḥ
Genitiveśūnyahastasya śūnyahastayoḥ śūnyahastānām
Locativeśūnyahaste śūnyahastayoḥ śūnyahasteṣu

Compound śūnyahasta -

Adverb -śūnyahastam -śūnyahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria