Declension table of ?śūnyahasta

Deva

MasculineSingularDualPlural
Nominativeśūnyahastaḥ śūnyahastau śūnyahastāḥ
Vocativeśūnyahasta śūnyahastau śūnyahastāḥ
Accusativeśūnyahastam śūnyahastau śūnyahastān
Instrumentalśūnyahastena śūnyahastābhyām śūnyahastaiḥ śūnyahastebhiḥ
Dativeśūnyahastāya śūnyahastābhyām śūnyahastebhyaḥ
Ablativeśūnyahastāt śūnyahastābhyām śūnyahastebhyaḥ
Genitiveśūnyahastasya śūnyahastayoḥ śūnyahastānām
Locativeśūnyahaste śūnyahastayoḥ śūnyahasteṣu

Compound śūnyahasta -

Adverb -śūnyahastam -śūnyahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria