Declension table of ?śūnyabandhu

Deva

MasculineSingularDualPlural
Nominativeśūnyabandhuḥ śūnyabandhū śūnyabandhavaḥ
Vocativeśūnyabandho śūnyabandhū śūnyabandhavaḥ
Accusativeśūnyabandhum śūnyabandhū śūnyabandhūn
Instrumentalśūnyabandhunā śūnyabandhubhyām śūnyabandhubhiḥ
Dativeśūnyabandhave śūnyabandhubhyām śūnyabandhubhyaḥ
Ablativeśūnyabandhoḥ śūnyabandhubhyām śūnyabandhubhyaḥ
Genitiveśūnyabandhoḥ śūnyabandhvoḥ śūnyabandhūnām
Locativeśūnyabandhau śūnyabandhvoḥ śūnyabandhuṣu

Compound śūnyabandhu -

Adverb -śūnyabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria