Declension table of ?śūnyāśūnya

Deva

NeuterSingularDualPlural
Nominativeśūnyāśūnyam śūnyāśūnye śūnyāśūnyāni
Vocativeśūnyāśūnya śūnyāśūnye śūnyāśūnyāni
Accusativeśūnyāśūnyam śūnyāśūnye śūnyāśūnyāni
Instrumentalśūnyāśūnyena śūnyāśūnyābhyām śūnyāśūnyaiḥ
Dativeśūnyāśūnyāya śūnyāśūnyābhyām śūnyāśūnyebhyaḥ
Ablativeśūnyāśūnyāt śūnyāśūnyābhyām śūnyāśūnyebhyaḥ
Genitiveśūnyāśūnyasya śūnyāśūnyayoḥ śūnyāśūnyānām
Locativeśūnyāśūnye śūnyāśūnyayoḥ śūnyāśūnyeṣu

Compound śūnyāśūnya -

Adverb -śūnyāśūnyam -śūnyāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria