Declension table of ?śūnyāśaya

Deva

NeuterSingularDualPlural
Nominativeśūnyāśayam śūnyāśaye śūnyāśayāni
Vocativeśūnyāśaya śūnyāśaye śūnyāśayāni
Accusativeśūnyāśayam śūnyāśaye śūnyāśayāni
Instrumentalśūnyāśayena śūnyāśayābhyām śūnyāśayaiḥ
Dativeśūnyāśayāya śūnyāśayābhyām śūnyāśayebhyaḥ
Ablativeśūnyāśayāt śūnyāśayābhyām śūnyāśayebhyaḥ
Genitiveśūnyāśayasya śūnyāśayayoḥ śūnyāśayānām
Locativeśūnyāśaye śūnyāśayayoḥ śūnyāśayeṣu

Compound śūnyāśaya -

Adverb -śūnyāśayam -śūnyāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria