Declension table of ?śūnyālaya

Deva

MasculineSingularDualPlural
Nominativeśūnyālayaḥ śūnyālayau śūnyālayāḥ
Vocativeśūnyālaya śūnyālayau śūnyālayāḥ
Accusativeśūnyālayam śūnyālayau śūnyālayān
Instrumentalśūnyālayena śūnyālayābhyām śūnyālayaiḥ śūnyālayebhiḥ
Dativeśūnyālayāya śūnyālayābhyām śūnyālayebhyaḥ
Ablativeśūnyālayāt śūnyālayābhyām śūnyālayebhyaḥ
Genitiveśūnyālayasya śūnyālayayoḥ śūnyālayānām
Locativeśūnyālaye śūnyālayayoḥ śūnyālayeṣu

Compound śūnyālaya -

Adverb -śūnyālayam -śūnyālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria