Declension table of ?śūnyākṛti

Deva

MasculineSingularDualPlural
Nominativeśūnyākṛtiḥ śūnyākṛtī śūnyākṛtayaḥ
Vocativeśūnyākṛte śūnyākṛtī śūnyākṛtayaḥ
Accusativeśūnyākṛtim śūnyākṛtī śūnyākṛtīn
Instrumentalśūnyākṛtinā śūnyākṛtibhyām śūnyākṛtibhiḥ
Dativeśūnyākṛtaye śūnyākṛtibhyām śūnyākṛtibhyaḥ
Ablativeśūnyākṛteḥ śūnyākṛtibhyām śūnyākṛtibhyaḥ
Genitiveśūnyākṛteḥ śūnyākṛtyoḥ śūnyākṛtīnām
Locativeśūnyākṛtau śūnyākṛtyoḥ śūnyākṛtiṣu

Compound śūnyākṛti -

Adverb -śūnyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria