Declension table of ?śūnatva

Deva

NeuterSingularDualPlural
Nominativeśūnatvam śūnatve śūnatvāni
Vocativeśūnatva śūnatve śūnatvāni
Accusativeśūnatvam śūnatve śūnatvāni
Instrumentalśūnatvena śūnatvābhyām śūnatvaiḥ
Dativeśūnatvāya śūnatvābhyām śūnatvebhyaḥ
Ablativeśūnatvāt śūnatvābhyām śūnatvebhyaḥ
Genitiveśūnatvasya śūnatvayoḥ śūnatvānām
Locativeśūnatve śūnatvayoḥ śūnatveṣu

Compound śūnatva -

Adverb -śūnatvam -śūnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria