Declension table of ?śūnākṣā

Deva

FeminineSingularDualPlural
Nominativeśūnākṣā śūnākṣe śūnākṣāḥ
Vocativeśūnākṣe śūnākṣe śūnākṣāḥ
Accusativeśūnākṣām śūnākṣe śūnākṣāḥ
Instrumentalśūnākṣayā śūnākṣābhyām śūnākṣābhiḥ
Dativeśūnākṣāyai śūnākṣābhyām śūnākṣābhyaḥ
Ablativeśūnākṣāyāḥ śūnākṣābhyām śūnākṣābhyaḥ
Genitiveśūnākṣāyāḥ śūnākṣayoḥ śūnākṣāṇām
Locativeśūnākṣāyām śūnākṣayoḥ śūnākṣāsu

Adverb -śūnākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria