Declension table of ?śūlahṛt

Deva

MasculineSingularDualPlural
Nominativeśūlahṛt śūlahṛtau śūlahṛtaḥ
Vocativeśūlahṛt śūlahṛtau śūlahṛtaḥ
Accusativeśūlahṛtam śūlahṛtau śūlahṛtaḥ
Instrumentalśūlahṛtā śūlahṛdbhyām śūlahṛdbhiḥ
Dativeśūlahṛte śūlahṛdbhyām śūlahṛdbhyaḥ
Ablativeśūlahṛtaḥ śūlahṛdbhyām śūlahṛdbhyaḥ
Genitiveśūlahṛtaḥ śūlahṛtoḥ śūlahṛtām
Locativeśūlahṛti śūlahṛtoḥ śūlahṛtsu

Compound śūlahṛt -

Adverb -śūlahṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria