Declension table of ?śūlāvataṃsita

Deva

NeuterSingularDualPlural
Nominativeśūlāvataṃsitam śūlāvataṃsite śūlāvataṃsitāni
Vocativeśūlāvataṃsita śūlāvataṃsite śūlāvataṃsitāni
Accusativeśūlāvataṃsitam śūlāvataṃsite śūlāvataṃsitāni
Instrumentalśūlāvataṃsitena śūlāvataṃsitābhyām śūlāvataṃsitaiḥ
Dativeśūlāvataṃsitāya śūlāvataṃsitābhyām śūlāvataṃsitebhyaḥ
Ablativeśūlāvataṃsitāt śūlāvataṃsitābhyām śūlāvataṃsitebhyaḥ
Genitiveśūlāvataṃsitasya śūlāvataṃsitayoḥ śūlāvataṃsitānām
Locativeśūlāvataṃsite śūlāvataṃsitayoḥ śūlāvataṃsiteṣu

Compound śūlāvataṃsita -

Adverb -śūlāvataṃsitam -śūlāvataṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria