Declension table of ?śūlāri

Deva

MasculineSingularDualPlural
Nominativeśūlāriḥ śūlārī śūlārayaḥ
Vocativeśūlāre śūlārī śūlārayaḥ
Accusativeśūlārim śūlārī śūlārīn
Instrumentalśūlāriṇā śūlāribhyām śūlāribhiḥ
Dativeśūlāraye śūlāribhyām śūlāribhyaḥ
Ablativeśūlāreḥ śūlāribhyām śūlāribhyaḥ
Genitiveśūlāreḥ śūlāryoḥ śūlārīṇām
Locativeśūlārau śūlāryoḥ śūlāriṣu

Compound śūlāri -

Adverb -śūlāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria