Declension table of ?śūkavatā

Deva

FeminineSingularDualPlural
Nominativeśūkavatā śūkavate śūkavatāḥ
Vocativeśūkavate śūkavate śūkavatāḥ
Accusativeśūkavatām śūkavate śūkavatāḥ
Instrumentalśūkavatayā śūkavatābhyām śūkavatābhiḥ
Dativeśūkavatāyai śūkavatābhyām śūkavatābhyaḥ
Ablativeśūkavatāyāḥ śūkavatābhyām śūkavatābhyaḥ
Genitiveśūkavatāyāḥ śūkavatayoḥ śūkavatānām
Locativeśūkavatāyām śūkavatayoḥ śūkavatāsu

Adverb -śūkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria