Declension table of ?śūkavat

Deva

MasculineSingularDualPlural
Nominativeśūkavān śūkavantau śūkavantaḥ
Vocativeśūkavan śūkavantau śūkavantaḥ
Accusativeśūkavantam śūkavantau śūkavataḥ
Instrumentalśūkavatā śūkavadbhyām śūkavadbhiḥ
Dativeśūkavate śūkavadbhyām śūkavadbhyaḥ
Ablativeśūkavataḥ śūkavadbhyām śūkavadbhyaḥ
Genitiveśūkavataḥ śūkavatoḥ śūkavatām
Locativeśūkavati śūkavatoḥ śūkavatsu

Compound śūkavat -

Adverb -śūkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria