Declension table of ?śūkatṛṇa

Deva

NeuterSingularDualPlural
Nominativeśūkatṛṇam śūkatṛṇe śūkatṛṇāni
Vocativeśūkatṛṇa śūkatṛṇe śūkatṛṇāni
Accusativeśūkatṛṇam śūkatṛṇe śūkatṛṇāni
Instrumentalśūkatṛṇena śūkatṛṇābhyām śūkatṛṇaiḥ
Dativeśūkatṛṇāya śūkatṛṇābhyām śūkatṛṇebhyaḥ
Ablativeśūkatṛṇāt śūkatṛṇābhyām śūkatṛṇebhyaḥ
Genitiveśūkatṛṇasya śūkatṛṇayoḥ śūkatṛṇānām
Locativeśūkatṛṇe śūkatṛṇayoḥ śūkatṛṇeṣu

Compound śūkatṛṇa -

Adverb -śūkatṛṇam -śūkatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria