Declension table of ?śūkadhānya

Deva

NeuterSingularDualPlural
Nominativeśūkadhānyam śūkadhānye śūkadhānyāni
Vocativeśūkadhānya śūkadhānye śūkadhānyāni
Accusativeśūkadhānyam śūkadhānye śūkadhānyāni
Instrumentalśūkadhānyena śūkadhānyābhyām śūkadhānyaiḥ
Dativeśūkadhānyāya śūkadhānyābhyām śūkadhānyebhyaḥ
Ablativeśūkadhānyāt śūkadhānyābhyām śūkadhānyebhyaḥ
Genitiveśūkadhānyasya śūkadhānyayoḥ śūkadhānyānām
Locativeśūkadhānye śūkadhānyayoḥ śūkadhānyeṣu

Compound śūkadhānya -

Adverb -śūkadhānyam -śūkadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria