Declension table of ?śūkṛta

Deva

NeuterSingularDualPlural
Nominativeśūkṛtam śūkṛte śūkṛtāni
Vocativeśūkṛta śūkṛte śūkṛtāni
Accusativeśūkṛtam śūkṛte śūkṛtāni
Instrumentalśūkṛtena śūkṛtābhyām śūkṛtaiḥ
Dativeśūkṛtāya śūkṛtābhyām śūkṛtebhyaḥ
Ablativeśūkṛtāt śūkṛtābhyām śūkṛtebhyaḥ
Genitiveśūkṛtasya śūkṛtayoḥ śūkṛtānām
Locativeśūkṛte śūkṛtayoḥ śūkṛteṣu

Compound śūkṛta -

Adverb -śūkṛtam -śūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria