Declension table of ?śūdrayājakaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeśūdrayājakaprāyaścittam śūdrayājakaprāyaścitte śūdrayājakaprāyaścittāni
Vocativeśūdrayājakaprāyaścitta śūdrayājakaprāyaścitte śūdrayājakaprāyaścittāni
Accusativeśūdrayājakaprāyaścittam śūdrayājakaprāyaścitte śūdrayājakaprāyaścittāni
Instrumentalśūdrayājakaprāyaścittena śūdrayājakaprāyaścittābhyām śūdrayājakaprāyaścittaiḥ
Dativeśūdrayājakaprāyaścittāya śūdrayājakaprāyaścittābhyām śūdrayājakaprāyaścittebhyaḥ
Ablativeśūdrayājakaprāyaścittāt śūdrayājakaprāyaścittābhyām śūdrayājakaprāyaścittebhyaḥ
Genitiveśūdrayājakaprāyaścittasya śūdrayājakaprāyaścittayoḥ śūdrayājakaprāyaścittānām
Locativeśūdrayājakaprāyaścitte śūdrayājakaprāyaścittayoḥ śūdrayājakaprāyaścitteṣu

Compound śūdrayājakaprāyaścitta -

Adverb -śūdrayājakaprāyaścittam -śūdrayājakaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria