Declension table of ?śūdrasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeśūdrasaṃskāraḥ śūdrasaṃskārau śūdrasaṃskārāḥ
Vocativeśūdrasaṃskāra śūdrasaṃskārau śūdrasaṃskārāḥ
Accusativeśūdrasaṃskāram śūdrasaṃskārau śūdrasaṃskārān
Instrumentalśūdrasaṃskāreṇa śūdrasaṃskārābhyām śūdrasaṃskāraiḥ śūdrasaṃskārebhiḥ
Dativeśūdrasaṃskārāya śūdrasaṃskārābhyām śūdrasaṃskārebhyaḥ
Ablativeśūdrasaṃskārāt śūdrasaṃskārābhyām śūdrasaṃskārebhyaḥ
Genitiveśūdrasaṃskārasya śūdrasaṃskārayoḥ śūdrasaṃskārāṇām
Locativeśūdrasaṃskāre śūdrasaṃskārayoḥ śūdrasaṃskāreṣu

Compound śūdrasaṃskāra -

Adverb -śūdrasaṃskāram -śūdrasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria