Declension table of ?śūdrakṛtyā

Deva

FeminineSingularDualPlural
Nominativeśūdrakṛtyā śūdrakṛtye śūdrakṛtyāḥ
Vocativeśūdrakṛtye śūdrakṛtye śūdrakṛtyāḥ
Accusativeśūdrakṛtyām śūdrakṛtye śūdrakṛtyāḥ
Instrumentalśūdrakṛtyayā śūdrakṛtyābhyām śūdrakṛtyābhiḥ
Dativeśūdrakṛtyāyai śūdrakṛtyābhyām śūdrakṛtyābhyaḥ
Ablativeśūdrakṛtyāyāḥ śūdrakṛtyābhyām śūdrakṛtyābhyaḥ
Genitiveśūdrakṛtyāyāḥ śūdrakṛtyayoḥ śūdrakṛtyānām
Locativeśūdrakṛtyāyām śūdrakṛtyayoḥ śūdrakṛtyāsu

Adverb -śūdrakṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria