Declension table of ?śūdrakṛtya

Deva

MasculineSingularDualPlural
Nominativeśūdrakṛtyaḥ śūdrakṛtyau śūdrakṛtyāḥ
Vocativeśūdrakṛtya śūdrakṛtyau śūdrakṛtyāḥ
Accusativeśūdrakṛtyam śūdrakṛtyau śūdrakṛtyān
Instrumentalśūdrakṛtyena śūdrakṛtyābhyām śūdrakṛtyaiḥ śūdrakṛtyebhiḥ
Dativeśūdrakṛtyāya śūdrakṛtyābhyām śūdrakṛtyebhyaḥ
Ablativeśūdrakṛtyāt śūdrakṛtyābhyām śūdrakṛtyebhyaḥ
Genitiveśūdrakṛtyasya śūdrakṛtyayoḥ śūdrakṛtyānām
Locativeśūdrakṛtye śūdrakṛtyayoḥ śūdrakṛtyeṣu

Compound śūdrakṛtya -

Adverb -śūdrakṛtyam -śūdrakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria