Declension table of ?śūdrajapavidhāna

Deva

NeuterSingularDualPlural
Nominativeśūdrajapavidhānam śūdrajapavidhāne śūdrajapavidhānāni
Vocativeśūdrajapavidhāna śūdrajapavidhāne śūdrajapavidhānāni
Accusativeśūdrajapavidhānam śūdrajapavidhāne śūdrajapavidhānāni
Instrumentalśūdrajapavidhānena śūdrajapavidhānābhyām śūdrajapavidhānaiḥ
Dativeśūdrajapavidhānāya śūdrajapavidhānābhyām śūdrajapavidhānebhyaḥ
Ablativeśūdrajapavidhānāt śūdrajapavidhānābhyām śūdrajapavidhānebhyaḥ
Genitiveśūdrajapavidhānasya śūdrajapavidhānayoḥ śūdrajapavidhānānām
Locativeśūdrajapavidhāne śūdrajapavidhānayoḥ śūdrajapavidhāneṣu

Compound śūdrajapavidhāna -

Adverb -śūdrajapavidhānam -śūdrajapavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria