Declension table of ?śūdrajanman

Deva

NeuterSingularDualPlural
Nominativeśūdrajanma śūdrajanmanī śūdrajanmāni
Vocativeśūdrajanman śūdrajanma śūdrajanmanī śūdrajanmāni
Accusativeśūdrajanma śūdrajanmanī śūdrajanmāni
Instrumentalśūdrajanmanā śūdrajanmabhyām śūdrajanmabhiḥ
Dativeśūdrajanmane śūdrajanmabhyām śūdrajanmabhyaḥ
Ablativeśūdrajanmanaḥ śūdrajanmabhyām śūdrajanmabhyaḥ
Genitiveśūdrajanmanaḥ śūdrajanmanoḥ śūdrajanmanām
Locativeśūdrajanmani śūdrajanmanoḥ śūdrajanmasu

Compound śūdrajanma -

Adverb -śūdrajanma -śūdrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria